[तत्वार्थ सूत्र व्रत एवम तीस चौबीसी व्रत में]
-गीता छंद-
-दोहा-
ॐ ह्रीं त्रिंशच्चतुर्विंशतितीर्थंकरसमूह! अत्र अवतर अवतर संवौषट् आह्वाननं। ॐ ह्रीं त्रिंशच्चतुर्विंशतितीर्थंकरसमूह! अत्र तिष्ठ तिष्ठ ठ: ठ: स्थापनं। ॐ ह्रीं त्रिंशच्चतुर्विंशतितीर्थंकरसमूह! अत्र मम सन्निहितो भव भव वषट् सन्निधीकरणं।
-अथाष्टकं-स्रग्विणी छंद-
ॐ ह्रीं त्रिंशच्चतुर्विंशतितीर्थंकरेभ्यो जन्मजरामृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा।
ॐ ह्रीं त्रिंशच्चतुर्विंशतितीर्थंकरेभ्यो संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा।
ॐ ह्रीं त्रिंशच्चतुर्विंशतितीर्थंकरेभ्यो अक्षयपदप्राप्तये अक्षतं निर्वपामीति स्वाहा।
ॐ ह्रीं त्रिंशच्चतुर्विंशतितीर्थंकरेभ्यो कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा।
ॐ ह्रीं त्रिंशच्चतुर्विंशतितीर्थंकरेभ्यो क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा।
ॐ ह्रीं त्रिंशच्चतुर्विंशतितीर्थंकरेभ्यो मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा।
ॐ ह्रीं त्रिंशच्चतुर्विंशतितीर्थंकरेभ्यो अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा।
ॐ ह्रीं त्रिंशच्चतुर्विंशतितीर्थंकरेभ्यो मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा।
ॐ ह्रीं त्रिंशच्चतुर्विंशतितीर्थंकरेभ्यो अनघ्र्यपदप्राप्तये अर्घं निर्वपामीति स्वाहा।
-सोरठा-
दिव्य पुष्पांजलि:।
जाप्य-ॐ ह्रीं त्रिंशच्चतुर्विंशतितीर्थंकरेभ्यो नम:।
(चाल-हे दीनबंधु......)
-घत्ता-
ॐ ह्रीं त्रिंशच्चतुर्विंशतितीर्थंकरेभ्यो जयमाला पूर्णार्घं निर्वपामीति स्वाहा।