[अष्टान्हिका व्रत एवम नंदीश्वर पंक्ति व्रत में]
-अथ स्थापना (गीता छंद)-
-दोहा-
ॐ ह्रीं श्रीनंदीश्वरद्वीपसंबंधिद्वापंचाशत्-जिनालय-जिनबिंबसमूह! अत्र अवतर अवतर संवौषट् आह्वाननं। ॐ ह्रीं श्रीनंदीश्वरद्वीपसंबंधिद्वापंचाशत्-जिनालय-जिनबिंबसमूह! अत्र तिष्ठ तिष्ठ ठ: ठ: स्थापनं। ॐ ह्रीं श्रीनंदीश्वरद्वीपसंबंधिद्वापंचाशत्-जिनालय-जिनबिंबसमूह! अत्र मम सन्निहितो भव भव वषट् सन्निधीकरणं।
-अथ अष्टक-
ॐ ह्रीं श्रीनंदीश्वरद्वीपसंबंधिद्वापंचाशत्-जिनालय-जिनबिम्बेभ्यो जलं निर्वपामीति स्वाहा।
ॐ ह्रीं श्रीनंदीश्वरद्वीपसंबंधिद्वापंचाशत्-जिनालय-जिनबिम्बेभ्यो चंदनं निर्वपामीति स्वाहा।
ॐ ह्रीं श्रीनंदीश्वरद्वीपसंबंधिद्वापंचाशत्-जिनालयजिनबिम्बेभ्यो अक्षतं निर्वपामीति स्वाहा।
ॐ ह्रीं श्रीनंदीश्वरद्वीपसंबंधिद्वापंचाशत्-जिनालय-जिनबिम्बेभ्यो पुष्पं निर्वपामीति स्वाहा।
ॐ ह्रीं श्रीनंदीश्वरद्वीपसंबंधिद्वापंचाशत्-जिनालय-जिनबिम्बेभ्यो नैवेद्यं निर्वपामीति स्वाहा।
ॐ ह्रीं श्रीनंदीश्वरद्वीपसंबंधिद्वापंचाशत्-जिनालय-जिनबिम्बेभ्यो दीपं निर्वपामीति स्वाहा।
ॐ ह्रीं श्रीनंदीश्वरद्वीपसंबंधिद्वापंचाशत्-जिनालय-जिनबिम्बेभ्यो धूपं निर्वपामीति स्वाहा।
ॐ ह्रीं श्रीनंदीश्वरद्वीपसंबंधिद्वापंचाशत्-जिनालय-जिनबिम्बेभ्यो फलं निर्वपामीति स्वाहा।
ॐ ह्रीं श्रीनंदीश्वरद्वीपसंबंधिद्वापंचाशत्-जिनालय-जिनबिम्बेभ्यो अर्घं निर्वपामीति स्वाहा।
-सोरठा-
जाप्य-ॐ ह्रीं श्रीनंदीश्वरद्वीपसंबंधिद्वापंचाशत्जिनालय-जिनबिम्बेभ्यो नम:।
-शंभु छंद-
ॐ ह्रीं श्रीनंदीश्वरद्वीपसंबंधिद्वापंचाशत्-जिनालय-जिनबिम्बेभ्यो जयमाला पूर्णार्घंनिर्वपामीति स्वाहा।
दिव्य पुष्पांजलि:।
-गीताछंद-