[सम्यक्त्व पचीसी व्रत,सुखचिन्तामणि व्रत,सर्वसंपत् व्रत (पुत्र संपत व्रत), नित्य सौभाग्य व्रत (सप्तज्योति कुंकुम व्रत),लोकमंगल व्रत,कनकावली व्रत, तपोञ्जलि व्रत,चौबीस तीर्थंकर व्रत,एकीभाव स्तोत्र व्रत,लघु सुखसम्पत्ति व्रत, रत्नावली व्रत,श्रावक त्रेपनक्रिया व्रत]
-अथ स्थापना-शंभु छंद-
ॐ ह्रीं श्रीवृषभदेवादिचतुर्विंशतितीर्थंकरसमूह! अत्र अवतर अवतर संवौषट् आह्वाननं। ॐ ह्रीं श्रीवृषभदेवादिचतुर्विंशतितीर्थंकरसमूह! अत्र तिष्ठ तिष्ठ ठ: ठ: स्थापनं। ॐ ह्रीं श्रीवृषभदेवादिचतुर्विंशतितीर्थंकरसमूह! अत्र मम सन्निहितो भव भव वषट् सन्निधीकरणं।
-अथ अष्टक-गीता छंद-
ॐ ह्रीं श्रीवृषभदेवादिचतुर्विंशतितीर्थंकरेभ्य: जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा।
ॐ ह्रीं श्रीवृषभदेवादिचतुर्विंशतितीर्थंकरेभ्य: संसारतापविनाशनाय चंदनं निर्वपामीति स्वाहा।
ॐ ह्रीं श्रीवृषभदेवादिचतुर्विंशतितीर्थंकरेभ्य: अक्षयपदप्राप्तये अक्षतं निर्वपामीति स्वाहा।
ॐ ह्रीं श्रीवृषभदेवादिचतुर्विंशतितीर्थंकरेभ्य: कामबाणविनाशनाय पुष्पं निर्वपामीति स्वाहा।
ॐ ह्रीं श्रीवृषभदेवादिचतुर्विंशतितीर्थंकरेभ्य: क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति स्वाहा।
ॐ ह्रीं श्रीवृषभदेवादिचतुर्विंशतितीर्थंकरेभ्य: मोहांधकारविनाशनाय दीपं निर्वपामीति स्वाहा।
ॐ ह्रीं श्रीवृषभदेवादिचतुर्विंशतितीर्थंकरेभ्य: अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा।
ॐ ह्रीं श्रीवृषभदेवादिचतुर्विंशतितीर्थंकरेभ्य: मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा।
ॐ ह्रीं श्रीवृषभदेवादिचतुर्विंशतितीर्थंकरेभ्य: अनघ्र्यपदप्राप्तये अर्घं निर्वपामीति स्वाहा।
-दोहा-
जाप्य-ॐ ह्रीं वृषभादिवर्धमानान्तेभ्यो नम:।
-चौबोल छंद-
ॐ ह्रीं श्रीवृषभादिवर्धमानान्त्यचतुर्विंशति-तीर्थंकरेभ्य: जयमाला पूर्णार्घं निर्वपामीति स्वाहा।
दिव्य पुष्पांजलि:।
-सोरठा-