[सर्वार्थसिद्धि व्रत में]
–स्थापना–गीता छन्द–
ॐ ह्रीं णमो सिद्धाणं श्रीसिद्धपरमेष्ठिसमूह! अत्र अवतर अवतर संवौषट् आह्वाननं। ॐ ह्रीं णमो सिद्धाणं श्रीसिद्धपरमेष्ठिसमूह! अत्र तिष्ठ तिष्ठ ठ:ठ: स्थापनं। ॐ हीं णमो सिद्धाणं श्रीसिद्धपरमेष्ठिसमूह! अत्र मम सन्निहितो भव भव वषट् सन्निधीकरणं।
अथाष्टकं–पंचचामर छंद
ॐ ह्रीं णमो सिद्धाणं श्रीसिद्धपरमेष्ठिभ्य: जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा।
ॐ ह्रीं णमो सिद्धाणं श्रीसिद्धपरमेष्ठिभ्य: संसारतापविनाशनाय चन्दनं निर्वपामीति स्वाहा।
ॐ ह्रीं णमो सिद्धाणं श्रीसिद्धपरमेष्ठिभ्य: अक्षयपदप्राप्तये अक्षतं निर्वपामीति स्वाहा।
ॐ ह्रीं णमो सिद्धाणं श्रीसिद्धपरमेष्ठिभ्य: कामबाणविध्वंसनाय पुष्पं निर्वपामीति स्वाहा।
ॐ ह्रीं णमो सिद्धाणं श्रीसिद्धपरमेष्ठिभ्य: क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति स्वाहा।
ॐ ह्रीं णमो सिद्धाणं श्रीसिद्धपरमेष्ठिभ्य: मोहांधकारविनाशनाय दीपं निर्वपामीति स्वाहा।
ॐ ह्रीं णमो सिद्धाणं श्रीसिद्धपरमेष्ठिभ्य: अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा।
ॐ ह्रीं णमो सिद्धाणं श्रीसिद्धपरमेष्ठिभ्य: मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा।
ॐ ह्रीं णमो सिद्धाणं श्रीसिद्धपरमेष्ठिभ्य: अनघ्र्यपदप्राप्तये अर्घं निर्वपामीति स्वाहा।
–दोहा–
दिव्य पुष्पांजलि:।
जाप्य–ॐ ह्रीं सिद्धपरमेष्ठिभ्यो नम:।
चाल–हे दीन................
ॐ ह्रीं णमो सिद्धाणं श्रीसर्वसिद्धपरमेष्ठिभ्य: जयमाला पूर्णार्घं निर्वपामीति स्वाहा।
–शेरछन्द–