अथ स्थापना-शंभु छंद
-दोहा-
-ॐ ह्रीं मध्यलोकोद्भवसकलसिद्धसमूह! अत्र अवतर अवतर संवौषट् आह्वाननं। ॐ ह्रीं मध्यलोकोद्भवसकलसिद्धसमूह! अत्र तिष्ठ तिष्ठ ठ: ठ: स्थापनं। ॐ ह्रीं मध्यलोकोद्भवसकलसिद्धसमूह! अत्र मम सन्निहितो भव भव वषट् सन्निधीकरणं।
अथाष्टकं-गीता छंद
ॐ ह्रीं मध्यलोकोद्भवसकलसिद्धपरमेष्ठिभ्य: जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा।
ॐ ह्रीं मध्यलोकोद्भवसकलसिद्धपरमेष्ठिभ्य: मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा।
ॐ ह्रीं मध्यलोकोद्भवसकलसिद्धपरमेष्ठिभ्य: अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा।
ॐ ह्रीं मध्यलोकोद्भवसकलसिद्धपरमेष्ठिभ्य: कामवाणविध्वंसनाय पुष्पं निर्वपामीति स्वाहा।
ॐ ह्रीं मध्यलोकोद्भवसकलसिद्धपरमेष्ठिभ्य: क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति स्वाहा।
ॐ ह्रीं मध्यलोकोद्भवसकलसिद्धपरमेष्ठिभ्य: मोहान्धकारविनाशनाय दीपं निर्वपामीति स्वाहा।
ॐ ह्रीं मध्यलोकोद्भवसकलसिद्धपरमेष्ठिभ्य: अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा।
ॐ ह्रीं मध्यलोकोद्भवसकलसिद्धपरमेष्ठिभ्य: संसारतापविनाशनाय चन्दनं निर्वपामीति स्वाहा।
ॐ ह्रीं मध्यलोकोद्भवसकलसिद्धपरमेष्ठिभ्य: अनर्घ्यपदप्राप्तये अर्घं निर्वपामीति स्वाहा।।
दिव्य पुष्पांजलि:।
जाप्य-ॐ ह्रीं मध्यलोकोद्भवसकलसिद्धपरमेष्ठिभ्यो नम:।
(चाल-हे दीन बंधु श्रीपति......)
-घत्ता-
ॐ ह्रीं मध्यलोकोद्भवसकलसिद्धपरमेष्ठिभ्यो जयमाला पूर्णार्घंनिर्वपामीति स्वाहा।।
शांतये शांतिधारा, दिव्य पुष्पांजलि:।