[सम्मेदशिखर व्रत में]
-अथ स्थापना- शंभु छन्द-
-दोहा-
ॐ ह्रीं सम्मेदशिखरशाश्वतसिद्धक्षेत्र ! अत्र अवतर अवतर संवौषट् आह्वाननं। ॐ ह्रीं सम्मेदशिखरशाश्वतसिद्धक्षेत्र ! अत्र तिष्ठ ठः ठः स्थापनं। ॐ ह्रीं सम्मेदशिखरशाश्वतसिद्धक्षेत्र ! अत्र मम सन्निहितो भव भव वषट् सन्निधीकरणं।
चाल-नन्दीश्वर पूजा
ॐ ह्रीं विंशतितीर्थंकरअसंख्यमुनिगणसिद्धिपदप्राप्त सम्मेदशिखरशाश्वत-सिद्धक्षेत्राय जलं निर्वपामीति स्वाहा।
ॐ ह्रीं विंशतितीर्थंकरअसंख्यमुनिगणसिद्धिपदप्राप्त सम्मेदशिखरशाश्वत-सिद्धक्षेत्राय चंदनं निर्वपामीति स्वाहा।
ॐ ह्रीं विंशतितीर्थंकरअसंख्यमुनिगणसिद्धिपदप्राप्त सम्मेदशिखरशाश्वत-सिद्धक्षेत्राय अक्षतं निर्वपामीति स्वाहा।
ॐ ह्रीं विंशतितीर्थंकरअसंख्यमुनिगणसिद्धिपदप्राप्त सम्मेदशिखरशाश्वत-सिद्धक्षेत्राय पुष्पं निर्वपामीति स्वाहा।
ॐ ह्रीं विंशतितीर्थंकरअसंख्यमुनिगणसिद्धिपदप्राप्त सम्मेदशिखरशाश्वत-सिद्धक्षेत्राय नैवेद्यं निर्वपामीति स्वाहा।
ॐ ह्रीं विंशतितीर्थंकरअसंख्यमुनिगणसिद्धिपदप्राप्त सम्मेदशिखरशाश्वत-सिद्धक्षेत्राय दीपं निर्वपामीति स्वाहा।
ॐ ह्रीं विंशतितीर्थंकरअसंख्यमुनिगणसिद्धिपदप्राप्त सम्मेदशिखरशाश्वत-सिद्धक्षेत्राय धूपं निर्वपामीति स्वाहा।
ॐ ह्रीं विंशतितीर्थंकरअसंख्यमुनिगणसिद्धिपदप्राप्त सम्मेदशिखरशाश्वत-सिद्धक्षेत्राय फलं निर्वपामीति स्वाहा।
ॐ ह्रीं विंशतितीर्थंकरअसंख्यमुनिगणसिद्धिपदप्राप्त सम्मेदशिखरशाश्वत-सिद्धक्षेत्राय अर्घं निर्वपामीति स्वाहा।
अथ प्रत्येक टोंक अर्घ
-सोरठा-
श्री सम्मेद शिखर टोंक पूजन
-शंभु छंद-
ॐ ह्रीं सिद्धवरकूटात् सिद्धपदप्राप्त अजितनाथजिनेन्द्राय अर्घं निर्वपामीति स्वाहा।
ॐ ह्रीं धवलकूटात् सिद्धपदप्राप्तसर्वमुनिसहित सम्भव नाथजिनेन्द्राय अर्घं निर्वपामीति स्वाहा।
ॐ ह्रीं आनन्दकूटात् सिद्धपदप्राप्तसर्वमुनिसहित अभिनन्दननाथजिनेन्द्राय अर्घं निर्वपामीति स्वाहा।
ॐ ह्रीं अविचलकूटात् सिद्धपदप्राप्तसर्वमुनिसहित-सुमतिनाथजिनेन्द्राय अर्घं निर्वपामीति स्वाहा।
-दोहा->
ॐ ह्रीं मोहनकूटात् सिद्धपदप्राप्तसर्वमुनिसहित-पद्मप्रभजिनेन्द्राय अर्घं निर्वपामीति स्वाहा।
ॐ ह्रीं प्रभासकूटत्सिद्धपदप्राप्तसर्वमुनिसहित-सुपार्श्वनाथजिनेन्द्राय अर्घं निर्वपामीति स्वाहा।
ॐ ह्रीं ललितकूटत्सिद्धपदप्राप्तसर्वमुनि-सहितचन्द्रप्रभजिनेन्द्राय अर्घं निर्वपामीति स्वाहा।
ॐ ह्रीं सुप्रभकूटत्सिद्धपदप्राप्तसर्वमुनिसहित-पुष्पदंतनाथजिनेन्द्राय अर्घं निर्वपामीति स्वाहा।
ॐ ह्रीं विद्युत्वरकूटात् सिद्धपदप्राप्तसर्वमुनिसहित-शीतलनाथजिनेन्द्राय अर्घं निर्वपामीति स्वाहा।
ॐ ह्रीं संकुलकूटात् सिद्धपदप्राप्तसर्वमुनिसहित-श्रेयांसनाथजिनेन्द्राय अर्घं निर्वपामीति स्वाहा।
ॐ ह्रीं सुवीरकूटात् सिद्धपदप्राप्तसर्वमुनिसहित-विमलनाथजिनेन्द्राय अर्घं निर्वपामीति स्वाहा।
ॐ ह्रीं स्वयंभूकूटात् सिद्धपदप्राप्तसर्वमुनिसहित-अनन्तनाथजिनेन्द्राय अर्घं निर्वपामीति स्वाहा।
ॐ ह्रीं सुदत्तकूटात् सिद्धपदप्राप्तसर्वमुनिसहित-धर्मनाथजिनेन्द्राय अर्घं निर्वपामीति स्वाहा।
ॐ ह्रीं कुंदप्रभकूटात् सिद्धपदप्राप्तसर्वमुनिसहित-शांतिनाथजिनेन्द्राय अर्घं निर्वपामीति स्वाहा।
-शंभु छन्द-
ॐ ह्रीं ज्ञानधरकूटात् सिद्धपदप्राप्तसर्वमुनिसहित-श्रीकुन्थुनाथजिनेन्द्राय अर्घं निर्वपामीति स्वाहा।
ॐ ह्रीं नाटककूटात् सिद्धपदप्राप्तसर्वमुनिसहित-अरनाथजिनेन्द्राय अर्घं निर्वपामीति स्वाहा।
ॐ ह्रीं संबलकूटात् सिद्धपदप्राप्तसर्वमुनिसहित-मल्लिनाथजिनेन्द्राय अर्घं निर्वपामीति स्वाहा।
ॐ ह्रीं निर्जरकूटात् सिद्धपदप्राप्तसर्वमुनिसहित-मुनिसुव्रतनाथजिनेन्द्राय अर्घं निर्वपामीति स्वाहा।
ॐ ह्रीं मित्रधरकूटात् सिद्धपदप्राप्तसर्वमुनिसहित-नमिनाथजिनेन्द्राय अर्घं निर्वपामीति स्वाहा।
ॐ ह्रीं सुवर्णभद्रकूटात् सिद्धपदप्राप्तसर्वमुनिसहित-पार्श्वनाथजिनेन्द्राय अर्घं निर्वपामीति स्वाहा।
-शेर छन्द-
ॐ ह्रीं कैलाशपर्वतात् सिद्धपदप्राप्तसर्वमुनिसहित श्री ऋषभदेवजिनेन्द्राय अर्घं निर्वपामीति स्वाहा।
ॐ ह्रीं चंपापुरीक्षेत्रात् सिद्धपदप्राप्तसर्वमुनिसहित-वासुपूज्यजिनेन्द्राय अर्घं निर्वपामीति स्वाहा।
ॐ ह्रीं ऊर्जयंतगिरिक्षेत्रात् सिद्धपदप्राप्तसर्वमुनि-सहितनेमिनाथ जिनेन्द्राय अर्घं निर्वपामीति स्वाहा।
ॐ ह्रीं पावापुरीसरोवरात् सिद्धपदप्राप्तसर्वमुनि-सहितमहावीर जिनेन्द्राय अर्घं निर्वपामीति स्वाहा।
ॐ ह्रीं वृषभसेनादिगौतमान्त्य सर्वगणधरचरणेभ्यः अर्घं निर्वपामीति स्वाहा।
ॐ ह्रीं नन्दीश्वरद्वीपजिनालयजिनबिम्बेभ्यः अर्घं निर्वपामीति स्वाहा।
ॐ ह्रीं समवसरणस्थितसर्वजिनबिम्बेभ्यः अर्घं निर्वपामीति स्वाहा।
-पूर्णार्घ-शंभु छन्द-
ॐ ह्रीं त्रैकालिक सर्वतीर्थंकरमुनिगणसिद्धपदप्राप्त-सम्मेदशिखरशाश्वत-सिद्धक्षेत्राय पूर्णार्घं निर्वपामीति स्वाहा।
जाप्य मंत्र-ॐ ह्रीं चतुर्विंशतितीर्थंकरपंचकल्याणक तीर्थक्षेत्रेभ्यो नम:।
ॐ ह्रीं त्रैकालिकसर्वतीर्थंकरमुनिगणसिद्धपदप्राप्त सम्मेदशिखरशाश्वत-सिद्धक्षेत्राय जयमाला पूर्णार्घं निर्वपामीति स्वाहा।
शांतये शांतिधारा। दिव्य पुष्पांजलिः।
-शेर छंद-