।। सरस्वती देवी के 108 मंत्रों के 108 अघ्र्य ।।

दोहा -
सब भाषामय दिव्यध्वनि, वाड़.मय गंगातीर्थ।
इसमें अवगाहन करूं, बन जाऊं जग तीर्थ।।12।।
ऊँ ह्मी तीर्थंकरमुखकमलविनिर्गतद्वादशांगमयीसरस्वतीदेव्यै जयमाला पूर्णाध्र्यं निर्वपामीति स्वाहा।
शांतये शांतिधारा। दिव्य पुष्पांजलिः।
इदमष्टोत्तरशतं, भारत्याः प्रतिवासरं।
यः प्रकीर्तयते भक्त्या, स वै वेदांतगो भवेत्।।1।।
कवित्वं गमकत्वंच, वादितां वाग्यितामपि।
समाप्नुयादिदं स्तोत्र-मधीयानो निरंतरं।।2।।
आयुष्यं च यशस्यं च, सतोत्रमेतदनुस्मरन्।
श्रुतकेवलितां लब्ध्वा, सूरिब्र्रह्य भजेत्परं।।4।।
इत्याशीवार्दः। पुष्पांजलिः
4
3
2
1